Article Title |
पुराणे प्रकृति वृक्षमिति जीवनस्य आधार |
Author(s) | Dr. Arnnada Shankar Acharya. |
Country | |
Abstract |
धरित्री मध्ये जीवन सञ्चरणात् पूर्वं तरुणाम् जन्म अभवत् । सम्पुर्ण ब्रह्माण्डस्य मुल्यवान पदार्थमध्यात् वृक्षमिति सर्वोपरि भवति । व्रह्माण्ड मध्ये वहव ग्रहा नक्षत्राञ्च सन्ति तेषां मध्यात् सम्यक् केचनमात्र ग्रहा वासोपोयोगी वर्तते । पृथिवीवत् सर्वे स्वर्णिम मण्डलं मध्ये न सन्ति तथा च न हि तत्र अन्य जीवनं सञ्चारणं प्रमाणमपि वर्तते । पृथिवी एकस्मिन् दुर्लभ निवास स्थान भवति यत्र जीवनस्य सञ्चरण तथा वासोपयोगी अनुकुल पर्यावरणं वर्तते । अत्र प्रत्येक जीव परस्पर चतुर्पार्श्वे आदिम कालात् सुखेन परिवर्धते । विज्ञान मते पुराकाले डाइनोसर् नामक जीव पृथिवीपृष्ठे अभवत् । यदा तस्य सामुहिक जीवनम् एक उल्कापिण्ड माध्यमेन विनाशं भवति तदा स्तन्यपायी प्राणीनां अभ्युदयं वर्तते । तत्पर आदि युगात् अद्यावधि पर्यन्त विश्वस्य श्रेष्ठ जीवरुपे मनुष्यमिति परिचयं लभ्यते । वहव सभ्यता युगानि च व्यतितानि वर्तन्ते किन्तु मानवा इतिहासात् सम्यगमपि शिक्षा न प्राप्नुवन्त । सिन्धु सभ्यतायां प्रत्यक्ष अनुभुत्या परं सम्प्रति मानवा विज्ञानस्य जययात्रा विकासस्य चरम उत्कर्षता लभ्यते तथा स्वस्वार्थं निमित्त वन्य , पशु , परिवेश इत्यादय ध्वसं लीला कृत्वा विकाश पथे अग्रसरति । पुराकाले जनाः प्रकृत्या उपरि निर्भर कृत्वा स्वजीवनम् निर्वाहं अकरोत् । सिन्धु सभ्यतायां अधपतन परं जीवनस्य अभिवृद्धि निमित्त अन्य एक सनन्द मनुष्याणां प्राप्नुवन्त । अभिनव कारीगरी कौशलं माध्यमेन योजनावद्ध्वा मनुष्य स्वनिमित्त वासगृह , सुन्दर प्रासाद , जलं निष्कासनं निमित्त जलनिष्कासनं मार्ग यत् सर्वं नद्या मध्ये प्रविष्टवन्त । तत् परं मनुष्याणा वन्धनम् चिन्ता भवति । इत्यस्मिन् अवसरे परिवार मध्ये जन्म , विवाह तथा अन्य आकर्षणिय जीवनशैल्या मध्ये निमग्ना मनुष्या आनन्द सागरे मोहयित्या प्रकृत्या विनाशं आरम्भ्यन्ते । वृक्षाणां विनाशं कृत्वा शान्त स्निग्ध वातावरणयो असन्तुलितवन्त तथा स्व विनाश निमित्तं मार्गं प्रस्तरिर्यते यत् सुनामि , असमये घुर्णिवलय , चक्रवात , वात्या , वन्या , वैशिक तापमात्रा वृद्धि इत्यादयस्य मुल कारणं भवति । वृक्ष इति जीवनस्य मुल आधारशिला वर्तते । यदा वृक्षं न वर्त्तते तदा जीवनम् अपि न भवति । |
Area | संस्कृत |
Published In | Volume 2, Issue 1, March 2025 |
Published On | 30-03-2025 |
Cite This | Acharya, Arnnada Shankar (2025). पुराणे प्रकृति वृक्षमिति जीवनस्य आधार. Shodh Sangam Patrika, 2(1), pp. 74-82. |